Vishnu Sahasra Nama

Om Om Namo Bhagavathe Vasudevaya Om

Shaashvatasthanu

Posted by Hariprasad on February 24, 2009

|| Om Sri Vishvaya Namaha Om ||

rudro bahushiraah babhruh vishvayonih shrutishravaaha |

amrutah shashvatasthanurvararoho mahatapaaha || 13 ||

Devanagari

Pronunciation guide:

rudrO-bahu-shiraah-babh-ruh-vishva-yonih-shruti-shra-vaaha |

amruta-shaashvata-sthaanur-varaa-rOhO-mahaa-tapaa-ha ||

Name: shaashvatasthaanuhu

Pronunciation:

shaa-sh-va-ta-sthaa-Nu-hu

shaa (sha in sharp), sh (sh in shut), va (va in vase), ta (th in thumb), sthaa, Nu, hu (who)

Meaning:

One who resides firmly in those Jivas (souls) which are not subject to life or death

Notes:

Namavali:

Om Shaashvatasthaanave Namaha Om

Leave a comment